बर्हमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बर्हमाणः
बर्हमाणौ
बर्हमाणाः
सम्बोधन
बर्हमाण
बर्हमाणौ
बर्हमाणाः
द्वितीया
बर्हमाणम्
बर्हमाणौ
बर्हमाणान्
तृतीया
बर्हमाणेन
बर्हमाणाभ्याम्
बर्हमाणैः
चतुर्थी
बर्हमाणाय
बर्हमाणाभ्याम्
बर्हमाणेभ्यः
पञ्चमी
बर्हमाणात् / बर्हमाणाद्
बर्हमाणाभ्याम्
बर्हमाणेभ्यः
षष्ठी
बर्हमाणस्य
बर्हमाणयोः
बर्हमाणानाम्
सप्तमी
बर्हमाणे
बर्हमाणयोः
बर्हमाणेषु
 
एक
द्वि
बहु
प्रथमा
बर्हमाणः
बर्हमाणौ
बर्हमाणाः
सम्बोधन
बर्हमाण
बर्हमाणौ
बर्हमाणाः
द्वितीया
बर्हमाणम्
बर्हमाणौ
बर्हमाणान्
तृतीया
बर्हमाणेन
बर्हमाणाभ्याम्
बर्हमाणैः
चतुर्थी
बर्हमाणाय
बर्हमाणाभ्याम्
बर्हमाणेभ्यः
पञ्चमी
बर्हमाणात् / बर्हमाणाद्
बर्हमाणाभ्याम्
बर्हमाणेभ्यः
षष्ठी
बर्हमाणस्य
बर्हमाणयोः
बर्हमाणानाम्
सप्तमी
बर्हमाणे
बर्हमाणयोः
बर्हमाणेषु


अन्याः