बर्बितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बर्बितव्यः
बर्बितव्यौ
बर्बितव्याः
सम्बोधन
बर्बितव्य
बर्बितव्यौ
बर्बितव्याः
द्वितीया
बर्बितव्यम्
बर्बितव्यौ
बर्बितव्यान्
तृतीया
बर्बितव्येन
बर्बितव्याभ्याम्
बर्बितव्यैः
चतुर्थी
बर्बितव्याय
बर्बितव्याभ्याम्
बर्बितव्येभ्यः
पञ्चमी
बर्बितव्यात् / बर्बितव्याद्
बर्बितव्याभ्याम्
बर्बितव्येभ्यः
षष्ठी
बर्बितव्यस्य
बर्बितव्ययोः
बर्बितव्यानाम्
सप्तमी
बर्बितव्ये
बर्बितव्ययोः
बर्बितव्येषु
 
एक
द्वि
बहु
प्रथमा
बर्बितव्यः
बर्बितव्यौ
बर्बितव्याः
सम्बोधन
बर्बितव्य
बर्बितव्यौ
बर्बितव्याः
द्वितीया
बर्बितव्यम्
बर्बितव्यौ
बर्बितव्यान्
तृतीया
बर्बितव्येन
बर्बितव्याभ्याम्
बर्बितव्यैः
चतुर्थी
बर्बितव्याय
बर्बितव्याभ्याम्
बर्बितव्येभ्यः
पञ्चमी
बर्बितव्यात् / बर्बितव्याद्
बर्बितव्याभ्याम्
बर्बितव्येभ्यः
षष्ठी
बर्बितव्यस्य
बर्बितव्ययोः
बर्बितव्यानाम्
सप्तमी
बर्बितव्ये
बर्बितव्ययोः
बर्बितव्येषु


अन्याः