बर्बित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बर्बितः
बर्बितौ
बर्बिताः
सम्बोधन
बर्बित
बर्बितौ
बर्बिताः
द्वितीया
बर्बितम्
बर्बितौ
बर्बितान्
तृतीया
बर्बितेन
बर्बिताभ्याम्
बर्बितैः
चतुर्थी
बर्बिताय
बर्बिताभ्याम्
बर्बितेभ्यः
पञ्चमी
बर्बितात् / बर्बिताद्
बर्बिताभ्याम्
बर्बितेभ्यः
षष्ठी
बर्बितस्य
बर्बितयोः
बर्बितानाम्
सप्तमी
बर्बिते
बर्बितयोः
बर्बितेषु
 
एक
द्वि
बहु
प्रथमा
बर्बितः
बर्बितौ
बर्बिताः
सम्बोधन
बर्बित
बर्बितौ
बर्बिताः
द्वितीया
बर्बितम्
बर्बितौ
बर्बितान्
तृतीया
बर्बितेन
बर्बिताभ्याम्
बर्बितैः
चतुर्थी
बर्बिताय
बर्बिताभ्याम्
बर्बितेभ्यः
पञ्चमी
बर्बितात् / बर्बिताद्
बर्बिताभ्याम्
बर्बितेभ्यः
षष्ठी
बर्बितस्य
बर्बितयोः
बर्बितानाम्
सप्तमी
बर्बिते
बर्बितयोः
बर्बितेषु


अन्याः