बर्बणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बर्बणीयः
बर्बणीयौ
बर्बणीयाः
सम्बोधन
बर्बणीय
बर्बणीयौ
बर्बणीयाः
द्वितीया
बर्बणीयम्
बर्बणीयौ
बर्बणीयान्
तृतीया
बर्बणीयेन
बर्बणीयाभ्याम्
बर्बणीयैः
चतुर्थी
बर्बणीयाय
बर्बणीयाभ्याम्
बर्बणीयेभ्यः
पञ्चमी
बर्बणीयात् / बर्बणीयाद्
बर्बणीयाभ्याम्
बर्बणीयेभ्यः
षष्ठी
बर्बणीयस्य
बर्बणीययोः
बर्बणीयानाम्
सप्तमी
बर्बणीये
बर्बणीययोः
बर्बणीयेषु
 
एक
द्वि
बहु
प्रथमा
बर्बणीयः
बर्बणीयौ
बर्बणीयाः
सम्बोधन
बर्बणीय
बर्बणीयौ
बर्बणीयाः
द्वितीया
बर्बणीयम्
बर्बणीयौ
बर्बणीयान्
तृतीया
बर्बणीयेन
बर्बणीयाभ्याम्
बर्बणीयैः
चतुर्थी
बर्बणीयाय
बर्बणीयाभ्याम्
बर्बणीयेभ्यः
पञ्चमी
बर्बणीयात् / बर्बणीयाद्
बर्बणीयाभ्याम्
बर्बणीयेभ्यः
षष्ठी
बर्बणीयस्य
बर्बणीययोः
बर्बणीयानाम्
सप्तमी
बर्बणीये
बर्बणीययोः
बर्बणीयेषु


अन्याः