बर्ढव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बर्ढव्यः
बर्ढव्यौ
बर्ढव्याः
सम्बोधन
बर्ढव्य
बर्ढव्यौ
बर्ढव्याः
द्वितीया
बर्ढव्यम्
बर्ढव्यौ
बर्ढव्यान्
तृतीया
बर्ढव्येन
बर्ढव्याभ्याम्
बर्ढव्यैः
चतुर्थी
बर्ढव्याय
बर्ढव्याभ्याम्
बर्ढव्येभ्यः
पञ्चमी
बर्ढव्यात् / बर्ढव्याद्
बर्ढव्याभ्याम्
बर्ढव्येभ्यः
षष्ठी
बर्ढव्यस्य
बर्ढव्ययोः
बर्ढव्यानाम्
सप्तमी
बर्ढव्ये
बर्ढव्ययोः
बर्ढव्येषु
 
एक
द्वि
बहु
प्रथमा
बर्ढव्यः
बर्ढव्यौ
बर्ढव्याः
सम्बोधन
बर्ढव्य
बर्ढव्यौ
बर्ढव्याः
द्वितीया
बर्ढव्यम्
बर्ढव्यौ
बर्ढव्यान्
तृतीया
बर्ढव्येन
बर्ढव्याभ्याम्
बर्ढव्यैः
चतुर्थी
बर्ढव्याय
बर्ढव्याभ्याम्
बर्ढव्येभ्यः
पञ्चमी
बर्ढव्यात् / बर्ढव्याद्
बर्ढव्याभ्याम्
बर्ढव्येभ्यः
षष्ठी
बर्ढव्यस्य
बर्ढव्ययोः
बर्ढव्यानाम्
सप्तमी
बर्ढव्ये
बर्ढव्ययोः
बर्ढव्येषु


अन्याः