बन्धित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बन्धितः
बन्धितौ
बन्धिताः
सम्बोधन
बन्धित
बन्धितौ
बन्धिताः
द्वितीया
बन्धितम्
बन्धितौ
बन्धितान्
तृतीया
बन्धितेन
बन्धिताभ्याम्
बन्धितैः
चतुर्थी
बन्धिताय
बन्धिताभ्याम्
बन्धितेभ्यः
पञ्चमी
बन्धितात् / बन्धिताद्
बन्धिताभ्याम्
बन्धितेभ्यः
षष्ठी
बन्धितस्य
बन्धितयोः
बन्धितानाम्
सप्तमी
बन्धिते
बन्धितयोः
बन्धितेषु
 
एक
द्वि
बहु
प्रथमा
बन्धितः
बन्धितौ
बन्धिताः
सम्बोधन
बन्धित
बन्धितौ
बन्धिताः
द्वितीया
बन्धितम्
बन्धितौ
बन्धितान्
तृतीया
बन्धितेन
बन्धिताभ्याम्
बन्धितैः
चतुर्थी
बन्धिताय
बन्धिताभ्याम्
बन्धितेभ्यः
पञ्चमी
बन्धितात् / बन्धिताद्
बन्धिताभ्याम्
बन्धितेभ्यः
षष्ठी
बन्धितस्य
बन्धितयोः
बन्धितानाम्
सप्तमी
बन्धिते
बन्धितयोः
बन्धितेषु


अन्याः