बन्धव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बन्धव्यः
बन्धव्यौ
बन्धव्याः
सम्बोधन
बन्धव्य
बन्धव्यौ
बन्धव्याः
द्वितीया
बन्धव्यम्
बन्धव्यौ
बन्धव्यान्
तृतीया
बन्धव्येन
बन्धव्याभ्याम्
बन्धव्यैः
चतुर्थी
बन्धव्याय
बन्धव्याभ्याम्
बन्धव्येभ्यः
पञ्चमी
बन्धव्यात् / बन्धव्याद्
बन्धव्याभ्याम्
बन्धव्येभ्यः
षष्ठी
बन्धव्यस्य
बन्धव्ययोः
बन्धव्यानाम्
सप्तमी
बन्धव्ये
बन्धव्ययोः
बन्धव्येषु
 
एक
द्वि
बहु
प्रथमा
बन्धव्यः
बन्धव्यौ
बन्धव्याः
सम्बोधन
बन्धव्य
बन्धव्यौ
बन्धव्याः
द्वितीया
बन्धव्यम्
बन्धव्यौ
बन्धव्यान्
तृतीया
बन्धव्येन
बन्धव्याभ्याम्
बन्धव्यैः
चतुर्थी
बन्धव्याय
बन्धव्याभ्याम्
बन्धव्येभ्यः
पञ्चमी
बन्धव्यात् / बन्धव्याद्
बन्धव्याभ्याम्
बन्धव्येभ्यः
षष्ठी
बन्धव्यस्य
बन्धव्ययोः
बन्धव्यानाम्
सप्तमी
बन्धव्ये
बन्धव्ययोः
बन्धव्येषु


अन्याः