बन्धनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बन्धनीयः
बन्धनीयौ
बन्धनीयाः
सम्बोधन
बन्धनीय
बन्धनीयौ
बन्धनीयाः
द्वितीया
बन्धनीयम्
बन्धनीयौ
बन्धनीयान्
तृतीया
बन्धनीयेन
बन्धनीयाभ्याम्
बन्धनीयैः
चतुर्थी
बन्धनीयाय
बन्धनीयाभ्याम्
बन्धनीयेभ्यः
पञ्चमी
बन्धनीयात् / बन्धनीयाद्
बन्धनीयाभ्याम्
बन्धनीयेभ्यः
षष्ठी
बन्धनीयस्य
बन्धनीययोः
बन्धनीयानाम्
सप्तमी
बन्धनीये
बन्धनीययोः
बन्धनीयेषु
 
एक
द्वि
बहु
प्रथमा
बन्धनीयः
बन्धनीयौ
बन्धनीयाः
सम्बोधन
बन्धनीय
बन्धनीयौ
बन्धनीयाः
द्वितीया
बन्धनीयम्
बन्धनीयौ
बन्धनीयान्
तृतीया
बन्धनीयेन
बन्धनीयाभ्याम्
बन्धनीयैः
चतुर्थी
बन्धनीयाय
बन्धनीयाभ्याम्
बन्धनीयेभ्यः
पञ्चमी
बन्धनीयात् / बन्धनीयाद्
बन्धनीयाभ्याम्
बन्धनीयेभ्यः
षष्ठी
बन्धनीयस्य
बन्धनीययोः
बन्धनीयानाम्
सप्तमी
बन्धनीये
बन्धनीययोः
बन्धनीयेषु


अन्याः