बन्धक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बन्धकः
बन्धकौ
बन्धकाः
सम्बोधन
बन्धक
बन्धकौ
बन्धकाः
द्वितीया
बन्धकम्
बन्धकौ
बन्धकान्
तृतीया
बन्धकेन
बन्धकाभ्याम्
बन्धकैः
चतुर्थी
बन्धकाय
बन्धकाभ्याम्
बन्धकेभ्यः
पञ्चमी
बन्धकात् / बन्धकाद्
बन्धकाभ्याम्
बन्धकेभ्यः
षष्ठी
बन्धकस्य
बन्धकयोः
बन्धकानाम्
सप्तमी
बन्धके
बन्धकयोः
बन्धकेषु
 
एक
द्वि
बहु
प्रथमा
बन्धकः
बन्धकौ
बन्धकाः
सम्बोधन
बन्धक
बन्धकौ
बन्धकाः
द्वितीया
बन्धकम्
बन्धकौ
बन्धकान्
तृतीया
बन्धकेन
बन्धकाभ्याम्
बन्धकैः
चतुर्थी
बन्धकाय
बन्धकाभ्याम्
बन्धकेभ्यः
पञ्चमी
बन्धकात् / बन्धकाद्
बन्धकाभ्याम्
बन्धकेभ्यः
षष्ठी
बन्धकस्य
बन्धकयोः
बन्धकानाम्
सप्तमी
बन्धके
बन्धकयोः
बन्धकेषु


अन्याः