बन्द्धव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बन्द्धव्यः
बन्द्धव्यौ
बन्द्धव्याः
सम्बोधन
बन्द्धव्य
बन्द्धव्यौ
बन्द्धव्याः
द्वितीया
बन्द्धव्यम्
बन्द्धव्यौ
बन्द्धव्यान्
तृतीया
बन्द्धव्येन
बन्द्धव्याभ्याम्
बन्द्धव्यैः
चतुर्थी
बन्द्धव्याय
बन्द्धव्याभ्याम्
बन्द्धव्येभ्यः
पञ्चमी
बन्द्धव्यात् / बन्द्धव्याद्
बन्द्धव्याभ्याम्
बन्द्धव्येभ्यः
षष्ठी
बन्द्धव्यस्य
बन्द्धव्ययोः
बन्द्धव्यानाम्
सप्तमी
बन्द्धव्ये
बन्द्धव्ययोः
बन्द्धव्येषु
 
एक
द्वि
बहु
प्रथमा
बन्द्धव्यः
बन्द्धव्यौ
बन्द्धव्याः
सम्बोधन
बन्द्धव्य
बन्द्धव्यौ
बन्द्धव्याः
द्वितीया
बन्द्धव्यम्
बन्द्धव्यौ
बन्द्धव्यान्
तृतीया
बन्द्धव्येन
बन्द्धव्याभ्याम्
बन्द्धव्यैः
चतुर्थी
बन्द्धव्याय
बन्द्धव्याभ्याम्
बन्द्धव्येभ्यः
पञ्चमी
बन्द्धव्यात् / बन्द्धव्याद्
बन्द्धव्याभ्याम्
बन्द्धव्येभ्यः
षष्ठी
बन्द्धव्यस्य
बन्द्धव्ययोः
बन्द्धव्यानाम्
सप्तमी
बन्द्धव्ये
बन्द्धव्ययोः
बन्द्धव्येषु


अन्याः