बधमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बधमानः
बधमानौ
बधमानाः
सम्बोधन
बधमान
बधमानौ
बधमानाः
द्वितीया
बधमानम्
बधमानौ
बधमानान्
तृतीया
बधमानेन
बधमानाभ्याम्
बधमानैः
चतुर्थी
बधमानाय
बधमानाभ्याम्
बधमानेभ्यः
पञ्चमी
बधमानात् / बधमानाद्
बधमानाभ्याम्
बधमानेभ्यः
षष्ठी
बधमानस्य
बधमानयोः
बधमानानाम्
सप्तमी
बधमाने
बधमानयोः
बधमानेषु
 
एक
द्वि
बहु
प्रथमा
बधमानः
बधमानौ
बधमानाः
सम्बोधन
बधमान
बधमानौ
बधमानाः
द्वितीया
बधमानम्
बधमानौ
बधमानान्
तृतीया
बधमानेन
बधमानाभ्याम्
बधमानैः
चतुर्थी
बधमानाय
बधमानाभ्याम्
बधमानेभ्यः
पञ्चमी
बधमानात् / बधमानाद्
बधमानाभ्याम्
बधमानेभ्यः
षष्ठी
बधमानस्य
बधमानयोः
बधमानानाम्
सप्तमी
बधमाने
बधमानयोः
बधमानेषु


अन्याः