बधनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बधनीयः
बधनीयौ
बधनीयाः
सम्बोधन
बधनीय
बधनीयौ
बधनीयाः
द्वितीया
बधनीयम्
बधनीयौ
बधनीयान्
तृतीया
बधनीयेन
बधनीयाभ्याम्
बधनीयैः
चतुर्थी
बधनीयाय
बधनीयाभ्याम्
बधनीयेभ्यः
पञ्चमी
बधनीयात् / बधनीयाद्
बधनीयाभ्याम्
बधनीयेभ्यः
षष्ठी
बधनीयस्य
बधनीययोः
बधनीयानाम्
सप्तमी
बधनीये
बधनीययोः
बधनीयेषु
 
एक
द्वि
बहु
प्रथमा
बधनीयः
बधनीयौ
बधनीयाः
सम्बोधन
बधनीय
बधनीयौ
बधनीयाः
द्वितीया
बधनीयम्
बधनीयौ
बधनीयान्
तृतीया
बधनीयेन
बधनीयाभ्याम्
बधनीयैः
चतुर्थी
बधनीयाय
बधनीयाभ्याम्
बधनीयेभ्यः
पञ्चमी
बधनीयात् / बधनीयाद्
बधनीयाभ्याम्
बधनीयेभ्यः
षष्ठी
बधनीयस्य
बधनीययोः
बधनीयानाम्
सप्तमी
बधनीये
बधनीययोः
बधनीयेषु


अन्याः