बद्ध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बद्धः
बद्धौ
बद्धाः
सम्बोधन
बद्ध
बद्धौ
बद्धाः
द्वितीया
बद्धम्
बद्धौ
बद्धान्
तृतीया
बद्धेन
बद्धाभ्याम्
बद्धैः
चतुर्थी
बद्धाय
बद्धाभ्याम्
बद्धेभ्यः
पञ्चमी
बद्धात् / बद्धाद्
बद्धाभ्याम्
बद्धेभ्यः
षष्ठी
बद्धस्य
बद्धयोः
बद्धानाम्
सप्तमी
बद्धे
बद्धयोः
बद्धेषु
 
एक
द्वि
बहु
प्रथमा
बद्धः
बद्धौ
बद्धाः
सम्बोधन
बद्ध
बद्धौ
बद्धाः
द्वितीया
बद्धम्
बद्धौ
बद्धान्
तृतीया
बद्धेन
बद्धाभ्याम्
बद्धैः
चतुर्थी
बद्धाय
बद्धाभ्याम्
बद्धेभ्यः
पञ्चमी
बद्धात् / बद्धाद्
बद्धाभ्याम्
बद्धेभ्यः
षष्ठी
बद्धस्य
बद्धयोः
बद्धानाम्
सप्तमी
बद्धे
बद्धयोः
बद्धेषु


अन्याः