बदित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बदित्री
बदित्र्यौ
बदित्र्यः
सम्बोधन
बदित्रि
बदित्र्यौ
बदित्र्यः
द्वितीया
बदित्रीम्
बदित्र्यौ
बदित्रीः
तृतीया
बदित्र्या
बदित्रीभ्याम्
बदित्रीभिः
चतुर्थी
बदित्र्यै
बदित्रीभ्याम्
बदित्रीभ्यः
पञ्चमी
बदित्र्याः
बदित्रीभ्याम्
बदित्रीभ्यः
षष्ठी
बदित्र्याः
बदित्र्योः
बदित्रीणाम्
सप्तमी
बदित्र्याम्
बदित्र्योः
बदित्रीषु
 
एक
द्वि
बहु
प्रथमा
बदित्री
बदित्र्यौ
बदित्र्यः
सम्बोधन
बदित्रि
बदित्र्यौ
बदित्र्यः
द्वितीया
बदित्रीम्
बदित्र्यौ
बदित्रीः
तृतीया
बदित्र्या
बदित्रीभ्याम्
बदित्रीभिः
चतुर्थी
बदित्र्यै
बदित्रीभ्याम्
बदित्रीभ्यः
पञ्चमी
बदित्र्याः
बदित्रीभ्याम्
बदित्रीभ्यः
षष्ठी
बदित्र्याः
बदित्र्योः
बदित्रीणाम्
सप्तमी
बदित्र्याम्
बदित्र्योः
बदित्रीषु


अन्याः