बदितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बदितवत् / बदितवद्
बदितवती
बदितवन्ति
सम्बोधन
बदितवत् / बदितवद्
बदितवती
बदितवन्ति
द्वितीया
बदितवत् / बदितवद्
बदितवती
बदितवन्ति
तृतीया
बदितवता
बदितवद्भ्याम्
बदितवद्भिः
चतुर्थी
बदितवते
बदितवद्भ्याम्
बदितवद्भ्यः
पञ्चमी
बदितवतः
बदितवद्भ्याम्
बदितवद्भ्यः
षष्ठी
बदितवतः
बदितवतोः
बदितवताम्
सप्तमी
बदितवति
बदितवतोः
बदितवत्सु
 
एक
द्वि
बहु
प्रथमा
बदितवत् / बदितवद्
बदितवती
बदितवन्ति
सम्बोधन
बदितवत् / बदितवद्
बदितवती
बदितवन्ति
द्वितीया
बदितवत् / बदितवद्
बदितवती
बदितवन्ति
तृतीया
बदितवता
बदितवद्भ्याम्
बदितवद्भिः
चतुर्थी
बदितवते
बदितवद्भ्याम्
बदितवद्भ्यः
पञ्चमी
बदितवतः
बदितवद्भ्याम्
बदितवद्भ्यः
षष्ठी
बदितवतः
बदितवतोः
बदितवताम्
सप्तमी
बदितवति
बदितवतोः
बदितवत्सु


अन्याः