बदित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बदितः
बदितौ
बदिताः
सम्बोधन
बदित
बदितौ
बदिताः
द्वितीया
बदितम्
बदितौ
बदितान्
तृतीया
बदितेन
बदिताभ्याम्
बदितैः
चतुर्थी
बदिताय
बदिताभ्याम्
बदितेभ्यः
पञ्चमी
बदितात् / बदिताद्
बदिताभ्याम्
बदितेभ्यः
षष्ठी
बदितस्य
बदितयोः
बदितानाम्
सप्तमी
बदिते
बदितयोः
बदितेषु
 
एक
द्वि
बहु
प्रथमा
बदितः
बदितौ
बदिताः
सम्बोधन
बदित
बदितौ
बदिताः
द्वितीया
बदितम्
बदितौ
बदितान्
तृतीया
बदितेन
बदिताभ्याम्
बदितैः
चतुर्थी
बदिताय
बदिताभ्याम्
बदितेभ्यः
पञ्चमी
बदितात् / बदिताद्
बदिताभ्याम्
बदितेभ्यः
षष्ठी
बदितस्य
बदितयोः
बदितानाम्
सप्तमी
बदिते
बदितयोः
बदितेषु


अन्याः