बण्टितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बण्टितव्यः
बण्टितव्यौ
बण्टितव्याः
सम्बोधन
बण्टितव्य
बण्टितव्यौ
बण्टितव्याः
द्वितीया
बण्टितव्यम्
बण्टितव्यौ
बण्टितव्यान्
तृतीया
बण्टितव्येन
बण्टितव्याभ्याम्
बण्टितव्यैः
चतुर्थी
बण्टितव्याय
बण्टितव्याभ्याम्
बण्टितव्येभ्यः
पञ्चमी
बण्टितव्यात् / बण्टितव्याद्
बण्टितव्याभ्याम्
बण्टितव्येभ्यः
षष्ठी
बण्टितव्यस्य
बण्टितव्ययोः
बण्टितव्यानाम्
सप्तमी
बण्टितव्ये
बण्टितव्ययोः
बण्टितव्येषु
 
एक
द्वि
बहु
प्रथमा
बण्टितव्यः
बण्टितव्यौ
बण्टितव्याः
सम्बोधन
बण्टितव्य
बण्टितव्यौ
बण्टितव्याः
द्वितीया
बण्टितव्यम्
बण्टितव्यौ
बण्टितव्यान्
तृतीया
बण्टितव्येन
बण्टितव्याभ्याम्
बण्टितव्यैः
चतुर्थी
बण्टितव्याय
बण्टितव्याभ्याम्
बण्टितव्येभ्यः
पञ्चमी
बण्टितव्यात् / बण्टितव्याद्
बण्टितव्याभ्याम्
बण्टितव्येभ्यः
षष्ठी
बण्टितव्यस्य
बण्टितव्ययोः
बण्टितव्यानाम्
सप्तमी
बण्टितव्ये
बण्टितव्ययोः
बण्टितव्येषु


अन्याः