बण्टनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बण्टनीयः
बण्टनीयौ
बण्टनीयाः
सम्बोधन
बण्टनीय
बण्टनीयौ
बण्टनीयाः
द्वितीया
बण्टनीयम्
बण्टनीयौ
बण्टनीयान्
तृतीया
बण्टनीयेन
बण्टनीयाभ्याम्
बण्टनीयैः
चतुर्थी
बण्टनीयाय
बण्टनीयाभ्याम्
बण्टनीयेभ्यः
पञ्चमी
बण्टनीयात् / बण्टनीयाद्
बण्टनीयाभ्याम्
बण्टनीयेभ्यः
षष्ठी
बण्टनीयस्य
बण्टनीययोः
बण्टनीयानाम्
सप्तमी
बण्टनीये
बण्टनीययोः
बण्टनीयेषु
 
एक
द्वि
बहु
प्रथमा
बण्टनीयः
बण्टनीयौ
बण्टनीयाः
सम्बोधन
बण्टनीय
बण्टनीयौ
बण्टनीयाः
द्वितीया
बण्टनीयम्
बण्टनीयौ
बण्टनीयान्
तृतीया
बण्टनीयेन
बण्टनीयाभ्याम्
बण्टनीयैः
चतुर्थी
बण्टनीयाय
बण्टनीयाभ्याम्
बण्टनीयेभ्यः
पञ्चमी
बण्टनीयात् / बण्टनीयाद्
बण्टनीयाभ्याम्
बण्टनीयेभ्यः
षष्ठी
बण्टनीयस्य
बण्टनीययोः
बण्टनीयानाम्
सप्तमी
बण्टनीये
बण्टनीययोः
बण्टनीयेषु


अन्याः