बण्टक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बण्टकः
बण्टकौ
बण्टकाः
सम्बोधन
बण्टक
बण्टकौ
बण्टकाः
द्वितीया
बण्टकम्
बण्टकौ
बण्टकान्
तृतीया
बण्टकेन
बण्टकाभ्याम्
बण्टकैः
चतुर्थी
बण्टकाय
बण्टकाभ्याम्
बण्टकेभ्यः
पञ्चमी
बण्टकात् / बण्टकाद्
बण्टकाभ्याम्
बण्टकेभ्यः
षष्ठी
बण्टकस्य
बण्टकयोः
बण्टकानाम्
सप्तमी
बण्टके
बण्टकयोः
बण्टकेषु
 
एक
द्वि
बहु
प्रथमा
बण्टकः
बण्टकौ
बण्टकाः
सम्बोधन
बण्टक
बण्टकौ
बण्टकाः
द्वितीया
बण्टकम्
बण्टकौ
बण्टकान्
तृतीया
बण्टकेन
बण्टकाभ्याम्
बण्टकैः
चतुर्थी
बण्टकाय
बण्टकाभ्याम्
बण्टकेभ्यः
पञ्चमी
बण्टकात् / बण्टकाद्
बण्टकाभ्याम्
बण्टकेभ्यः
षष्ठी
बण्टकस्य
बण्टकयोः
बण्टकानाम्
सप्तमी
बण्टके
बण्टकयोः
बण्टकेषु


अन्याः