बणितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बणितव्यः
बणितव्यौ
बणितव्याः
सम्बोधन
बणितव्य
बणितव्यौ
बणितव्याः
द्वितीया
बणितव्यम्
बणितव्यौ
बणितव्यान्
तृतीया
बणितव्येन
बणितव्याभ्याम्
बणितव्यैः
चतुर्थी
बणितव्याय
बणितव्याभ्याम्
बणितव्येभ्यः
पञ्चमी
बणितव्यात् / बणितव्याद्
बणितव्याभ्याम्
बणितव्येभ्यः
षष्ठी
बणितव्यस्य
बणितव्ययोः
बणितव्यानाम्
सप्तमी
बणितव्ये
बणितव्ययोः
बणितव्येषु
 
एक
द्वि
बहु
प्रथमा
बणितव्यः
बणितव्यौ
बणितव्याः
सम्बोधन
बणितव्य
बणितव्यौ
बणितव्याः
द्वितीया
बणितव्यम्
बणितव्यौ
बणितव्यान्
तृतीया
बणितव्येन
बणितव्याभ्याम्
बणितव्यैः
चतुर्थी
बणितव्याय
बणितव्याभ्याम्
बणितव्येभ्यः
पञ्चमी
बणितव्यात् / बणितव्याद्
बणितव्याभ्याम्
बणितव्येभ्यः
षष्ठी
बणितव्यस्य
बणितव्ययोः
बणितव्यानाम्
सप्तमी
बणितव्ये
बणितव्ययोः
बणितव्येषु


अन्याः