बणित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बणितः
बणितौ
बणिताः
सम्बोधन
बणित
बणितौ
बणिताः
द्वितीया
बणितम्
बणितौ
बणितान्
तृतीया
बणितेन
बणिताभ्याम्
बणितैः
चतुर्थी
बणिताय
बणिताभ्याम्
बणितेभ्यः
पञ्चमी
बणितात् / बणिताद्
बणिताभ्याम्
बणितेभ्यः
षष्ठी
बणितस्य
बणितयोः
बणितानाम्
सप्तमी
बणिते
बणितयोः
बणितेषु
 
एक
द्वि
बहु
प्रथमा
बणितः
बणितौ
बणिताः
सम्बोधन
बणित
बणितौ
बणिताः
द्वितीया
बणितम्
बणितौ
बणितान्
तृतीया
बणितेन
बणिताभ्याम्
बणितैः
चतुर्थी
बणिताय
बणिताभ्याम्
बणितेभ्यः
पञ्चमी
बणितात् / बणिताद्
बणिताभ्याम्
बणितेभ्यः
षष्ठी
बणितस्य
बणितयोः
बणितानाम्
सप्तमी
बणिते
बणितयोः
बणितेषु


अन्याः