बणनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बणनीयः
बणनीयौ
बणनीयाः
सम्बोधन
बणनीय
बणनीयौ
बणनीयाः
द्वितीया
बणनीयम्
बणनीयौ
बणनीयान्
तृतीया
बणनीयेन
बणनीयाभ्याम्
बणनीयैः
चतुर्थी
बणनीयाय
बणनीयाभ्याम्
बणनीयेभ्यः
पञ्चमी
बणनीयात् / बणनीयाद्
बणनीयाभ्याम्
बणनीयेभ्यः
षष्ठी
बणनीयस्य
बणनीययोः
बणनीयानाम्
सप्तमी
बणनीये
बणनीययोः
बणनीयेषु
 
एक
द्वि
बहु
प्रथमा
बणनीयः
बणनीयौ
बणनीयाः
सम्बोधन
बणनीय
बणनीयौ
बणनीयाः
द्वितीया
बणनीयम्
बणनीयौ
बणनीयान्
तृतीया
बणनीयेन
बणनीयाभ्याम्
बणनीयैः
चतुर्थी
बणनीयाय
बणनीयाभ्याम्
बणनीयेभ्यः
पञ्चमी
बणनीयात् / बणनीयाद्
बणनीयाभ्याम्
बणनीयेभ्यः
षष्ठी
बणनीयस्य
बणनीययोः
बणनीयानाम्
सप्तमी
बणनीये
बणनीययोः
बणनीयेषु


अन्याः