बठितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बठितव्यः
बठितव्यौ
बठितव्याः
सम्बोधन
बठितव्य
बठितव्यौ
बठितव्याः
द्वितीया
बठितव्यम्
बठितव्यौ
बठितव्यान्
तृतीया
बठितव्येन
बठितव्याभ्याम्
बठितव्यैः
चतुर्थी
बठितव्याय
बठितव्याभ्याम्
बठितव्येभ्यः
पञ्चमी
बठितव्यात् / बठितव्याद्
बठितव्याभ्याम्
बठितव्येभ्यः
षष्ठी
बठितव्यस्य
बठितव्ययोः
बठितव्यानाम्
सप्तमी
बठितव्ये
बठितव्ययोः
बठितव्येषु
 
एक
द्वि
बहु
प्रथमा
बठितव्यः
बठितव्यौ
बठितव्याः
सम्बोधन
बठितव्य
बठितव्यौ
बठितव्याः
द्वितीया
बठितव्यम्
बठितव्यौ
बठितव्यान्
तृतीया
बठितव्येन
बठितव्याभ्याम्
बठितव्यैः
चतुर्थी
बठितव्याय
बठितव्याभ्याम्
बठितव्येभ्यः
पञ्चमी
बठितव्यात् / बठितव्याद्
बठितव्याभ्याम्
बठितव्येभ्यः
षष्ठी
बठितव्यस्य
बठितव्ययोः
बठितव्यानाम्
सप्तमी
बठितव्ये
बठितव्ययोः
बठितव्येषु


अन्याः