बठित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बठितः
बठितौ
बठिताः
सम्बोधन
बठित
बठितौ
बठिताः
द्वितीया
बठितम्
बठितौ
बठितान्
तृतीया
बठितेन
बठिताभ्याम्
बठितैः
चतुर्थी
बठिताय
बठिताभ्याम्
बठितेभ्यः
पञ्चमी
बठितात् / बठिताद्
बठिताभ्याम्
बठितेभ्यः
षष्ठी
बठितस्य
बठितयोः
बठितानाम्
सप्तमी
बठिते
बठितयोः
बठितेषु
 
एक
द्वि
बहु
प्रथमा
बठितः
बठितौ
बठिताः
सम्बोधन
बठित
बठितौ
बठिताः
द्वितीया
बठितम्
बठितौ
बठितान्
तृतीया
बठितेन
बठिताभ्याम्
बठितैः
चतुर्थी
बठिताय
बठिताभ्याम्
बठितेभ्यः
पञ्चमी
बठितात् / बठिताद्
बठिताभ्याम्
बठितेभ्यः
षष्ठी
बठितस्य
बठितयोः
बठितानाम्
सप्तमी
बठिते
बठितयोः
बठितेषु


अन्याः