बटुक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बटुकः
बटुकौ
बटुकाः
सम्बोधन
बटुक
बटुकौ
बटुकाः
द्वितीया
बटुकम्
बटुकौ
बटुकान्
तृतीया
बटुकेन
बटुकाभ्याम्
बटुकैः
चतुर्थी
बटुकाय
बटुकाभ्याम्
बटुकेभ्यः
पञ्चमी
बटुकात् / बटुकाद्
बटुकाभ्याम्
बटुकेभ्यः
षष्ठी
बटुकस्य
बटुकयोः
बटुकानाम्
सप्तमी
बटुके
बटुकयोः
बटुकेषु
 
एक
द्वि
बहु
प्रथमा
बटुकः
बटुकौ
बटुकाः
सम्बोधन
बटुक
बटुकौ
बटुकाः
द्वितीया
बटुकम्
बटुकौ
बटुकान्
तृतीया
बटुकेन
बटुकाभ्याम्
बटुकैः
चतुर्थी
बटुकाय
बटुकाभ्याम्
बटुकेभ्यः
पञ्चमी
बटुकात् / बटुकाद्
बटुकाभ्याम्
बटुकेभ्यः
षष्ठी
बटुकस्य
बटुकयोः
बटुकानाम्
सप्तमी
बटुके
बटुकयोः
बटुकेषु