बंहमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बंहमानः
बंहमानौ
बंहमानाः
सम्बोधन
बंहमान
बंहमानौ
बंहमानाः
द्वितीया
बंहमानम्
बंहमानौ
बंहमानान्
तृतीया
बंहमानेन
बंहमानाभ्याम्
बंहमानैः
चतुर्थी
बंहमानाय
बंहमानाभ्याम्
बंहमानेभ्यः
पञ्चमी
बंहमानात् / बंहमानाद्
बंहमानाभ्याम्
बंहमानेभ्यः
षष्ठी
बंहमानस्य
बंहमानयोः
बंहमानानाम्
सप्तमी
बंहमाने
बंहमानयोः
बंहमानेषु
 
एक
द्वि
बहु
प्रथमा
बंहमानः
बंहमानौ
बंहमानाः
सम्बोधन
बंहमान
बंहमानौ
बंहमानाः
द्वितीया
बंहमानम्
बंहमानौ
बंहमानान्
तृतीया
बंहमानेन
बंहमानाभ्याम्
बंहमानैः
चतुर्थी
बंहमानाय
बंहमानाभ्याम्
बंहमानेभ्यः
पञ्चमी
बंहमानात् / बंहमानाद्
बंहमानाभ्याम्
बंहमानेभ्यः
षष्ठी
बंहमानस्य
बंहमानयोः
बंहमानानाम्
सप्तमी
बंहमाने
बंहमानयोः
बंहमानेषु


अन्याः