बंहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बंहकः
बंहकौ
बंहकाः
सम्बोधन
बंहक
बंहकौ
बंहकाः
द्वितीया
बंहकम्
बंहकौ
बंहकान्
तृतीया
बंहकेन
बंहकाभ्याम्
बंहकैः
चतुर्थी
बंहकाय
बंहकाभ्याम्
बंहकेभ्यः
पञ्चमी
बंहकात् / बंहकाद्
बंहकाभ्याम्
बंहकेभ्यः
षष्ठी
बंहकस्य
बंहकयोः
बंहकानाम्
सप्तमी
बंहके
बंहकयोः
बंहकेषु
 
एक
द्वि
बहु
प्रथमा
बंहकः
बंहकौ
बंहकाः
सम्बोधन
बंहक
बंहकौ
बंहकाः
द्वितीया
बंहकम्
बंहकौ
बंहकान्
तृतीया
बंहकेन
बंहकाभ्याम्
बंहकैः
चतुर्थी
बंहकाय
बंहकाभ्याम्
बंहकेभ्यः
पञ्चमी
बंहकात् / बंहकाद्
बंहकाभ्याम्
बंहकेभ्यः
षष्ठी
बंहकस्य
बंहकयोः
बंहकानाम्
सप्तमी
बंहके
बंहकयोः
बंहकेषु


अन्याः