फेलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
फेलितव्यः
फेलितव्यौ
फेलितव्याः
सम्बोधन
फेलितव्य
फेलितव्यौ
फेलितव्याः
द्वितीया
फेलितव्यम्
फेलितव्यौ
फेलितव्यान्
तृतीया
फेलितव्येन
फेलितव्याभ्याम्
फेलितव्यैः
चतुर्थी
फेलितव्याय
फेलितव्याभ्याम्
फेलितव्येभ्यः
पञ्चमी
फेलितव्यात् / फेलितव्याद्
फेलितव्याभ्याम्
फेलितव्येभ्यः
षष्ठी
फेलितव्यस्य
फेलितव्ययोः
फेलितव्यानाम्
सप्तमी
फेलितव्ये
फेलितव्ययोः
फेलितव्येषु
 
एक
द्वि
बहु
प्रथमा
फेलितव्यः
फेलितव्यौ
फेलितव्याः
सम्बोधन
फेलितव्य
फेलितव्यौ
फेलितव्याः
द्वितीया
फेलितव्यम्
फेलितव्यौ
फेलितव्यान्
तृतीया
फेलितव्येन
फेलितव्याभ्याम्
फेलितव्यैः
चतुर्थी
फेलितव्याय
फेलितव्याभ्याम्
फेलितव्येभ्यः
पञ्चमी
फेलितव्यात् / फेलितव्याद्
फेलितव्याभ्याम्
फेलितव्येभ्यः
षष्ठी
फेलितव्यस्य
फेलितव्ययोः
फेलितव्यानाम्
सप्तमी
फेलितव्ये
फेलितव्ययोः
फेलितव्येषु


अन्याः