फुल्लितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
फुल्लितव्यः
फुल्लितव्यौ
फुल्लितव्याः
सम्बोधन
फुल्लितव्य
फुल्लितव्यौ
फुल्लितव्याः
द्वितीया
फुल्लितव्यम्
फुल्लितव्यौ
फुल्लितव्यान्
तृतीया
फुल्लितव्येन
फुल्लितव्याभ्याम्
फुल्लितव्यैः
चतुर्थी
फुल्लितव्याय
फुल्लितव्याभ्याम्
फुल्लितव्येभ्यः
पञ्चमी
फुल्लितव्यात् / फुल्लितव्याद्
फुल्लितव्याभ्याम्
फुल्लितव्येभ्यः
षष्ठी
फुल्लितव्यस्य
फुल्लितव्ययोः
फुल्लितव्यानाम्
सप्तमी
फुल्लितव्ये
फुल्लितव्ययोः
फुल्लितव्येषु
 
एक
द्वि
बहु
प्रथमा
फुल्लितव्यः
फुल्लितव्यौ
फुल्लितव्याः
सम्बोधन
फुल्लितव्य
फुल्लितव्यौ
फुल्लितव्याः
द्वितीया
फुल्लितव्यम्
फुल्लितव्यौ
फुल्लितव्यान्
तृतीया
फुल्लितव्येन
फुल्लितव्याभ्याम्
फुल्लितव्यैः
चतुर्थी
फुल्लितव्याय
फुल्लितव्याभ्याम्
फुल्लितव्येभ्यः
पञ्चमी
फुल्लितव्यात् / फुल्लितव्याद्
फुल्लितव्याभ्याम्
फुल्लितव्येभ्यः
षष्ठी
फुल्लितव्यस्य
फुल्लितव्ययोः
फुल्लितव्यानाम्
सप्तमी
फुल्लितव्ये
फुल्लितव्ययोः
फुल्लितव्येषु


अन्याः