फक्कितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
फक्कितवत् / फक्कितवद्
फक्कितवती
फक्कितवन्ति
सम्बोधन
फक्कितवत् / फक्कितवद्
फक्कितवती
फक्कितवन्ति
द्वितीया
फक्कितवत् / फक्कितवद्
फक्कितवती
फक्कितवन्ति
तृतीया
फक्कितवता
फक्कितवद्भ्याम्
फक्कितवद्भिः
चतुर्थी
फक्कितवते
फक्कितवद्भ्याम्
फक्कितवद्भ्यः
पञ्चमी
फक्कितवतः
फक्कितवद्भ्याम्
फक्कितवद्भ्यः
षष्ठी
फक्कितवतः
फक्कितवतोः
फक्कितवताम्
सप्तमी
फक्कितवति
फक्कितवतोः
फक्कितवत्सु
 
एक
द्वि
बहु
प्रथमा
फक्कितवत् / फक्कितवद्
फक्कितवती
फक्कितवन्ति
सम्बोधन
फक्कितवत् / फक्कितवद्
फक्कितवती
फक्कितवन्ति
द्वितीया
फक्कितवत् / फक्कितवद्
फक्कितवती
फक्कितवन्ति
तृतीया
फक्कितवता
फक्कितवद्भ्याम्
फक्कितवद्भिः
चतुर्थी
फक्कितवते
फक्कितवद्भ्याम्
फक्कितवद्भ्यः
पञ्चमी
फक्कितवतः
फक्कितवद्भ्याम्
फक्कितवद्भ्यः
षष्ठी
फक्कितवतः
फक्कितवतोः
फक्कितवताम्
सप्तमी
फक्कितवति
फक्कितवतोः
फक्कितवत्सु


अन्याः