प्सित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्सितः
प्सितौ
प्सिताः
सम्बोधन
प्सित
प्सितौ
प्सिताः
द्वितीया
प्सितम्
प्सितौ
प्सितान्
तृतीया
प्सितेन
प्सिताभ्याम्
प्सितैः
चतुर्थी
प्सिताय
प्सिताभ्याम्
प्सितेभ्यः
पञ्चमी
प्सितात् / प्सिताद्
प्सिताभ्याम्
प्सितेभ्यः
षष्ठी
प्सितस्य
प्सितयोः
प्सितानाम्
सप्तमी
प्सिते
प्सितयोः
प्सितेषु
 
एक
द्वि
बहु
प्रथमा
प्सितः
प्सितौ
प्सिताः
सम्बोधन
प्सित
प्सितौ
प्सिताः
द्वितीया
प्सितम्
प्सितौ
प्सितान्
तृतीया
प्सितेन
प्सिताभ्याम्
प्सितैः
चतुर्थी
प्सिताय
प्सिताभ्याम्
प्सितेभ्यः
पञ्चमी
प्सितात् / प्सिताद्
प्सिताभ्याम्
प्सितेभ्यः
षष्ठी
प्सितस्य
प्सितयोः
प्सितानाम्
सप्तमी
प्सिते
प्सितयोः
प्सितेषु


अन्याः