प्सायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्सायकः
प्सायकौ
प्सायकाः
सम्बोधन
प्सायक
प्सायकौ
प्सायकाः
द्वितीया
प्सायकम्
प्सायकौ
प्सायकान्
तृतीया
प्सायकेन
प्सायकाभ्याम्
प्सायकैः
चतुर्थी
प्सायकाय
प्सायकाभ्याम्
प्सायकेभ्यः
पञ्चमी
प्सायकात् / प्सायकाद्
प्सायकाभ्याम्
प्सायकेभ्यः
षष्ठी
प्सायकस्य
प्सायकयोः
प्सायकानाम्
सप्तमी
प्सायके
प्सायकयोः
प्सायकेषु
 
एक
द्वि
बहु
प्रथमा
प्सायकः
प्सायकौ
प्सायकाः
सम्बोधन
प्सायक
प्सायकौ
प्सायकाः
द्वितीया
प्सायकम्
प्सायकौ
प्सायकान्
तृतीया
प्सायकेन
प्सायकाभ्याम्
प्सायकैः
चतुर्थी
प्सायकाय
प्सायकाभ्याम्
प्सायकेभ्यः
पञ्चमी
प्सायकात् / प्सायकाद्
प्सायकाभ्याम्
प्सायकेभ्यः
षष्ठी
प्सायकस्य
प्सायकयोः
प्सायकानाम्
सप्तमी
प्सायके
प्सायकयोः
प्सायकेषु


अन्याः