प्सानीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्सानीयः
प्सानीयौ
प्सानीयाः
सम्बोधन
प्सानीय
प्सानीयौ
प्सानीयाः
द्वितीया
प्सानीयम्
प्सानीयौ
प्सानीयान्
तृतीया
प्सानीयेन
प्सानीयाभ्याम्
प्सानीयैः
चतुर्थी
प्सानीयाय
प्सानीयाभ्याम्
प्सानीयेभ्यः
पञ्चमी
प्सानीयात् / प्सानीयाद्
प्सानीयाभ्याम्
प्सानीयेभ्यः
षष्ठी
प्सानीयस्य
प्सानीययोः
प्सानीयानाम्
सप्तमी
प्सानीये
प्सानीययोः
प्सानीयेषु
 
एक
द्वि
बहु
प्रथमा
प्सानीयः
प्सानीयौ
प्सानीयाः
सम्बोधन
प्सानीय
प्सानीयौ
प्सानीयाः
द्वितीया
प्सानीयम्
प्सानीयौ
प्सानीयान्
तृतीया
प्सानीयेन
प्सानीयाभ्याम्
प्सानीयैः
चतुर्थी
प्सानीयाय
प्सानीयाभ्याम्
प्सानीयेभ्यः
पञ्चमी
प्सानीयात् / प्सानीयाद्
प्सानीयाभ्याम्
प्सानीयेभ्यः
षष्ठी
प्सानीयस्य
प्सानीययोः
प्सानीयानाम्
सप्तमी
प्सानीये
प्सानीययोः
प्सानीयेषु


अन्याः