प्सातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्सातव्यः
प्सातव्यौ
प्सातव्याः
सम्बोधन
प्सातव्य
प्सातव्यौ
प्सातव्याः
द्वितीया
प्सातव्यम्
प्सातव्यौ
प्सातव्यान्
तृतीया
प्सातव्येन
प्सातव्याभ्याम्
प्सातव्यैः
चतुर्थी
प्सातव्याय
प्सातव्याभ्याम्
प्सातव्येभ्यः
पञ्चमी
प्सातव्यात् / प्सातव्याद्
प्सातव्याभ्याम्
प्सातव्येभ्यः
षष्ठी
प्सातव्यस्य
प्सातव्ययोः
प्सातव्यानाम्
सप्तमी
प्सातव्ये
प्सातव्ययोः
प्सातव्येषु
 
एक
द्वि
बहु
प्रथमा
प्सातव्यः
प्सातव्यौ
प्सातव्याः
सम्बोधन
प्सातव्य
प्सातव्यौ
प्सातव्याः
द्वितीया
प्सातव्यम्
प्सातव्यौ
प्सातव्यान्
तृतीया
प्सातव्येन
प्सातव्याभ्याम्
प्सातव्यैः
चतुर्थी
प्सातव्याय
प्सातव्याभ्याम्
प्सातव्येभ्यः
पञ्चमी
प्सातव्यात् / प्सातव्याद्
प्सातव्याभ्याम्
प्सातव्येभ्यः
षष्ठी
प्सातव्यस्य
प्सातव्ययोः
प्सातव्यानाम्
सप्तमी
प्सातव्ये
प्सातव्ययोः
प्सातव्येषु


अन्याः