प्लुष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्लुष्टः
प्लुष्टौ
प्लुष्टाः
सम्बोधन
प्लुष्ट
प्लुष्टौ
प्लुष्टाः
द्वितीया
प्लुष्टम्
प्लुष्टौ
प्लुष्टान्
तृतीया
प्लुष्टेन
प्लुष्टाभ्याम्
प्लुष्टैः
चतुर्थी
प्लुष्टाय
प्लुष्टाभ्याम्
प्लुष्टेभ्यः
पञ्चमी
प्लुष्टात् / प्लुष्टाद्
प्लुष्टाभ्याम्
प्लुष्टेभ्यः
षष्ठी
प्लुष्टस्य
प्लुष्टयोः
प्लुष्टानाम्
सप्तमी
प्लुष्टे
प्लुष्टयोः
प्लुष्टेषु
 
एक
द्वि
बहु
प्रथमा
प्लुष्टः
प्लुष्टौ
प्लुष्टाः
सम्बोधन
प्लुष्ट
प्लुष्टौ
प्लुष्टाः
द्वितीया
प्लुष्टम्
प्लुष्टौ
प्लुष्टान्
तृतीया
प्लुष्टेन
प्लुष्टाभ्याम्
प्लुष्टैः
चतुर्थी
प्लुष्टाय
प्लुष्टाभ्याम्
प्लुष्टेभ्यः
पञ्चमी
प्लुष्टात् / प्लुष्टाद्
प्लुष्टाभ्याम्
प्लुष्टेभ्यः
षष्ठी
प्लुष्टस्य
प्लुष्टयोः
प्लुष्टानाम्
सप्तमी
प्लुष्टे
प्लुष्टयोः
प्लुष्टेषु


अन्याः