प्लिहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्लिहितः
प्लिहितौ
प्लिहिताः
सम्बोधन
प्लिहित
प्लिहितौ
प्लिहिताः
द्वितीया
प्लिहितम्
प्लिहितौ
प्लिहितान्
तृतीया
प्लिहितेन
प्लिहिताभ्याम्
प्लिहितैः
चतुर्थी
प्लिहिताय
प्लिहिताभ्याम्
प्लिहितेभ्यः
पञ्चमी
प्लिहितात् / प्लिहिताद्
प्लिहिताभ्याम्
प्लिहितेभ्यः
षष्ठी
प्लिहितस्य
प्लिहितयोः
प्लिहितानाम्
सप्तमी
प्लिहिते
प्लिहितयोः
प्लिहितेषु
 
एक
द्वि
बहु
प्रथमा
प्लिहितः
प्लिहितौ
प्लिहिताः
सम्बोधन
प्लिहित
प्लिहितौ
प्लिहिताः
द्वितीया
प्लिहितम्
प्लिहितौ
प्लिहितान्
तृतीया
प्लिहितेन
प्लिहिताभ्याम्
प्लिहितैः
चतुर्थी
प्लिहिताय
प्लिहिताभ्याम्
प्लिहितेभ्यः
पञ्चमी
प्लिहितात् / प्लिहिताद्
प्लिहिताभ्याम्
प्लिहितेभ्यः
षष्ठी
प्लिहितस्य
प्लिहितयोः
प्लिहितानाम्
सप्तमी
प्लिहिते
प्लिहितयोः
प्लिहितेषु


अन्याः