प्लक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्लक्षितव्यः
प्लक्षितव्यौ
प्लक्षितव्याः
सम्बोधन
प्लक्षितव्य
प्लक्षितव्यौ
प्लक्षितव्याः
द्वितीया
प्लक्षितव्यम्
प्लक्षितव्यौ
प्लक्षितव्यान्
तृतीया
प्लक्षितव्येन
प्लक्षितव्याभ्याम्
प्लक्षितव्यैः
चतुर्थी
प्लक्षितव्याय
प्लक्षितव्याभ्याम्
प्लक्षितव्येभ्यः
पञ्चमी
प्लक्षितव्यात् / प्लक्षितव्याद्
प्लक्षितव्याभ्याम्
प्लक्षितव्येभ्यः
षष्ठी
प्लक्षितव्यस्य
प्लक्षितव्ययोः
प्लक्षितव्यानाम्
सप्तमी
प्लक्षितव्ये
प्लक्षितव्ययोः
प्लक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
प्लक्षितव्यः
प्लक्षितव्यौ
प्लक्षितव्याः
सम्बोधन
प्लक्षितव्य
प्लक्षितव्यौ
प्लक्षितव्याः
द्वितीया
प्लक्षितव्यम्
प्लक्षितव्यौ
प्लक्षितव्यान्
तृतीया
प्लक्षितव्येन
प्लक्षितव्याभ्याम्
प्लक्षितव्यैः
चतुर्थी
प्लक्षितव्याय
प्लक्षितव्याभ्याम्
प्लक्षितव्येभ्यः
पञ्चमी
प्लक्षितव्यात् / प्लक्षितव्याद्
प्लक्षितव्याभ्याम्
प्लक्षितव्येभ्यः
षष्ठी
प्लक्षितव्यस्य
प्लक्षितव्ययोः
प्लक्षितव्यानाम्
सप्तमी
प्लक्षितव्ये
प्लक्षितव्ययोः
प्लक्षितव्येषु


अन्याः