प्रौढ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रौढः
प्रौढौ
प्रौढाः
सम्बोधन
प्रौढ
प्रौढौ
प्रौढाः
द्वितीया
प्रौढम्
प्रौढौ
प्रौढान्
तृतीया
प्रौढेन
प्रौढाभ्याम्
प्रौढैः
चतुर्थी
प्रौढाय
प्रौढाभ्याम्
प्रौढेभ्यः
पञ्चमी
प्रौढात् / प्रौढाद्
प्रौढाभ्याम्
प्रौढेभ्यः
षष्ठी
प्रौढस्य
प्रौढयोः
प्रौढानाम्
सप्तमी
प्रौढे
प्रौढयोः
प्रौढेषु
 
एक
द्वि
बहु
प्रथमा
प्रौढः
प्रौढौ
प्रौढाः
सम्बोधन
प्रौढ
प्रौढौ
प्रौढाः
द्वितीया
प्रौढम्
प्रौढौ
प्रौढान्
तृतीया
प्रौढेन
प्रौढाभ्याम्
प्रौढैः
चतुर्थी
प्रौढाय
प्रौढाभ्याम्
प्रौढेभ्यः
पञ्चमी
प्रौढात् / प्रौढाद्
प्रौढाभ्याम्
प्रौढेभ्यः
षष्ठी
प्रौढस्य
प्रौढयोः
प्रौढानाम्
सप्तमी
प्रौढे
प्रौढयोः
प्रौढेषु


अन्याः