प्रोषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रोषितव्यः
प्रोषितव्यौ
प्रोषितव्याः
सम्बोधन
प्रोषितव्य
प्रोषितव्यौ
प्रोषितव्याः
द्वितीया
प्रोषितव्यम्
प्रोषितव्यौ
प्रोषितव्यान्
तृतीया
प्रोषितव्येन
प्रोषितव्याभ्याम्
प्रोषितव्यैः
चतुर्थी
प्रोषितव्याय
प्रोषितव्याभ्याम्
प्रोषितव्येभ्यः
पञ्चमी
प्रोषितव्यात् / प्रोषितव्याद्
प्रोषितव्याभ्याम्
प्रोषितव्येभ्यः
षष्ठी
प्रोषितव्यस्य
प्रोषितव्ययोः
प्रोषितव्यानाम्
सप्तमी
प्रोषितव्ये
प्रोषितव्ययोः
प्रोषितव्येषु
 
एक
द्वि
बहु
प्रथमा
प्रोषितव्यः
प्रोषितव्यौ
प्रोषितव्याः
सम्बोधन
प्रोषितव्य
प्रोषितव्यौ
प्रोषितव्याः
द्वितीया
प्रोषितव्यम्
प्रोषितव्यौ
प्रोषितव्यान्
तृतीया
प्रोषितव्येन
प्रोषितव्याभ्याम्
प्रोषितव्यैः
चतुर्थी
प्रोषितव्याय
प्रोषितव्याभ्याम्
प्रोषितव्येभ्यः
पञ्चमी
प्रोषितव्यात् / प्रोषितव्याद्
प्रोषितव्याभ्याम्
प्रोषितव्येभ्यः
षष्ठी
प्रोषितव्यस्य
प्रोषितव्ययोः
प्रोषितव्यानाम्
सप्तमी
प्रोषितव्ये
प्रोषितव्ययोः
प्रोषितव्येषु


अन्याः