प्रोषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रोषकः
प्रोषकौ
प्रोषकाः
सम्बोधन
प्रोषक
प्रोषकौ
प्रोषकाः
द्वितीया
प्रोषकम्
प्रोषकौ
प्रोषकान्
तृतीया
प्रोषकेण
प्रोषकाभ्याम्
प्रोषकैः
चतुर्थी
प्रोषकाय
प्रोषकाभ्याम्
प्रोषकेभ्यः
पञ्चमी
प्रोषकात् / प्रोषकाद्
प्रोषकाभ्याम्
प्रोषकेभ्यः
षष्ठी
प्रोषकस्य
प्रोषकयोः
प्रोषकाणाम्
सप्तमी
प्रोषके
प्रोषकयोः
प्रोषकेषु
 
एक
द्वि
बहु
प्रथमा
प्रोषकः
प्रोषकौ
प्रोषकाः
सम्बोधन
प्रोषक
प्रोषकौ
प्रोषकाः
द्वितीया
प्रोषकम्
प्रोषकौ
प्रोषकान्
तृतीया
प्रोषकेण
प्रोषकाभ्याम्
प्रोषकैः
चतुर्थी
प्रोषकाय
प्रोषकाभ्याम्
प्रोषकेभ्यः
पञ्चमी
प्रोषकात् / प्रोषकाद्
प्रोषकाभ्याम्
प्रोषकेभ्यः
षष्ठी
प्रोषकस्य
प्रोषकयोः
प्रोषकाणाम्
सप्तमी
प्रोषके
प्रोषकयोः
प्रोषकेषु


अन्याः