प्रोथित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रोथितः
प्रोथितौ
प्रोथिताः
सम्बोधन
प्रोथित
प्रोथितौ
प्रोथिताः
द्वितीया
प्रोथितम्
प्रोथितौ
प्रोथितान्
तृतीया
प्रोथितेन
प्रोथिताभ्याम्
प्रोथितैः
चतुर्थी
प्रोथिताय
प्रोथिताभ्याम्
प्रोथितेभ्यः
पञ्चमी
प्रोथितात् / प्रोथिताद्
प्रोथिताभ्याम्
प्रोथितेभ्यः
षष्ठी
प्रोथितस्य
प्रोथितयोः
प्रोथितानाम्
सप्तमी
प्रोथिते
प्रोथितयोः
प्रोथितेषु
 
एक
द्वि
बहु
प्रथमा
प्रोथितः
प्रोथितौ
प्रोथिताः
सम्बोधन
प्रोथित
प्रोथितौ
प्रोथिताः
द्वितीया
प्रोथितम्
प्रोथितौ
प्रोथितान्
तृतीया
प्रोथितेन
प्रोथिताभ्याम्
प्रोथितैः
चतुर्थी
प्रोथिताय
प्रोथिताभ्याम्
प्रोथितेभ्यः
पञ्चमी
प्रोथितात् / प्रोथिताद्
प्रोथिताभ्याम्
प्रोथितेभ्यः
षष्ठी
प्रोथितस्य
प्रोथितयोः
प्रोथितानाम्
सप्तमी
प्रोथिते
प्रोथितयोः
प्रोथितेषु


अन्याः