प्रोथमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रोथमानः
प्रोथमानौ
प्रोथमानाः
सम्बोधन
प्रोथमान
प्रोथमानौ
प्रोथमानाः
द्वितीया
प्रोथमानम्
प्रोथमानौ
प्रोथमानान्
तृतीया
प्रोथमानेन
प्रोथमानाभ्याम्
प्रोथमानैः
चतुर्थी
प्रोथमानाय
प्रोथमानाभ्याम्
प्रोथमानेभ्यः
पञ्चमी
प्रोथमानात् / प्रोथमानाद्
प्रोथमानाभ्याम्
प्रोथमानेभ्यः
षष्ठी
प्रोथमानस्य
प्रोथमानयोः
प्रोथमानानाम्
सप्तमी
प्रोथमाने
प्रोथमानयोः
प्रोथमानेषु
 
एक
द्वि
बहु
प्रथमा
प्रोथमानः
प्रोथमानौ
प्रोथमानाः
सम्बोधन
प्रोथमान
प्रोथमानौ
प्रोथमानाः
द्वितीया
प्रोथमानम्
प्रोथमानौ
प्रोथमानान्
तृतीया
प्रोथमानेन
प्रोथमानाभ्याम्
प्रोथमानैः
चतुर्थी
प्रोथमानाय
प्रोथमानाभ्याम्
प्रोथमानेभ्यः
पञ्चमी
प्रोथमानात् / प्रोथमानाद्
प्रोथमानाभ्याम्
प्रोथमानेभ्यः
षष्ठी
प्रोथमानस्य
प्रोथमानयोः
प्रोथमानानाम्
सप्तमी
प्रोथमाने
प्रोथमानयोः
प्रोथमानेषु


अन्याः