प्रोतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रोतव्यः
प्रोतव्यौ
प्रोतव्याः
सम्बोधन
प्रोतव्य
प्रोतव्यौ
प्रोतव्याः
द्वितीया
प्रोतव्यम्
प्रोतव्यौ
प्रोतव्यान्
तृतीया
प्रोतव्येन
प्रोतव्याभ्याम्
प्रोतव्यैः
चतुर्थी
प्रोतव्याय
प्रोतव्याभ्याम्
प्रोतव्येभ्यः
पञ्चमी
प्रोतव्यात् / प्रोतव्याद्
प्रोतव्याभ्याम्
प्रोतव्येभ्यः
षष्ठी
प्रोतव्यस्य
प्रोतव्ययोः
प्रोतव्यानाम्
सप्तमी
प्रोतव्ये
प्रोतव्ययोः
प्रोतव्येषु
 
एक
द्वि
बहु
प्रथमा
प्रोतव्यः
प्रोतव्यौ
प्रोतव्याः
सम्बोधन
प्रोतव्य
प्रोतव्यौ
प्रोतव्याः
द्वितीया
प्रोतव्यम्
प्रोतव्यौ
प्रोतव्यान्
तृतीया
प्रोतव्येन
प्रोतव्याभ्याम्
प्रोतव्यैः
चतुर्थी
प्रोतव्याय
प्रोतव्याभ्याम्
प्रोतव्येभ्यः
पञ्चमी
प्रोतव्यात् / प्रोतव्याद्
प्रोतव्याभ्याम्
प्रोतव्येभ्यः
षष्ठी
प्रोतव्यस्य
प्रोतव्ययोः
प्रोतव्यानाम्
सप्तमी
प्रोतव्ये
प्रोतव्ययोः
प्रोतव्येषु


अन्याः