प्रैणनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रैणनीयः
प्रैणनीयौ
प्रैणनीयाः
सम्बोधन
प्रैणनीय
प्रैणनीयौ
प्रैणनीयाः
द्वितीया
प्रैणनीयम्
प्रैणनीयौ
प्रैणनीयान्
तृतीया
प्रैणनीयेन
प्रैणनीयाभ्याम्
प्रैणनीयैः
चतुर्थी
प्रैणनीयाय
प्रैणनीयाभ्याम्
प्रैणनीयेभ्यः
पञ्चमी
प्रैणनीयात् / प्रैणनीयाद्
प्रैणनीयाभ्याम्
प्रैणनीयेभ्यः
षष्ठी
प्रैणनीयस्य
प्रैणनीययोः
प्रैणनीयानाम्
सप्तमी
प्रैणनीये
प्रैणनीययोः
प्रैणनीयेषु
 
एक
द्वि
बहु
प्रथमा
प्रैणनीयः
प्रैणनीयौ
प्रैणनीयाः
सम्बोधन
प्रैणनीय
प्रैणनीयौ
प्रैणनीयाः
द्वितीया
प्रैणनीयम्
प्रैणनीयौ
प्रैणनीयान्
तृतीया
प्रैणनीयेन
प्रैणनीयाभ्याम्
प्रैणनीयैः
चतुर्थी
प्रैणनीयाय
प्रैणनीयाभ्याम्
प्रैणनीयेभ्यः
पञ्चमी
प्रैणनीयात् / प्रैणनीयाद्
प्रैणनीयाभ्याम्
प्रैणनीयेभ्यः
षष्ठी
प्रैणनीयस्य
प्रैणनीययोः
प्रैणनीयानाम्
सप्तमी
प्रैणनीये
प्रैणनीययोः
प्रैणनीयेषु


अन्याः