प्रैणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रैणकः
प्रैणकौ
प्रैणकाः
सम्बोधन
प्रैणक
प्रैणकौ
प्रैणकाः
द्वितीया
प्रैणकम्
प्रैणकौ
प्रैणकान्
तृतीया
प्रैणकेन
प्रैणकाभ्याम्
प्रैणकैः
चतुर्थी
प्रैणकाय
प्रैणकाभ्याम्
प्रैणकेभ्यः
पञ्चमी
प्रैणकात् / प्रैणकाद्
प्रैणकाभ्याम्
प्रैणकेभ्यः
षष्ठी
प्रैणकस्य
प्रैणकयोः
प्रैणकानाम्
सप्तमी
प्रैणके
प्रैणकयोः
प्रैणकेषु
 
एक
द्वि
बहु
प्रथमा
प्रैणकः
प्रैणकौ
प्रैणकाः
सम्बोधन
प्रैणक
प्रैणकौ
प्रैणकाः
द्वितीया
प्रैणकम्
प्रैणकौ
प्रैणकान्
तृतीया
प्रैणकेन
प्रैणकाभ्याम्
प्रैणकैः
चतुर्थी
प्रैणकाय
प्रैणकाभ्याम्
प्रैणकेभ्यः
पञ्चमी
प्रैणकात् / प्रैणकाद्
प्रैणकाभ्याम्
प्रैणकेभ्यः
षष्ठी
प्रैणकस्य
प्रैणकयोः
प्रैणकानाम्
सप्तमी
प्रैणके
प्रैणकयोः
प्रैणकेषु


अन्याः