प्रेष्ठ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रेष्ठः
प्रेष्ठौ
प्रेष्ठाः
सम्बोधन
प्रेष्ठ
प्रेष्ठौ
प्रेष्ठाः
द्वितीया
प्रेष्ठम्
प्रेष्ठौ
प्रेष्ठान्
तृतीया
प्रेष्ठेन
प्रेष्ठाभ्याम्
प्रेष्ठैः
चतुर्थी
प्रेष्ठाय
प्रेष्ठाभ्याम्
प्रेष्ठेभ्यः
पञ्चमी
प्रेष्ठात् / प्रेष्ठाद्
प्रेष्ठाभ्याम्
प्रेष्ठेभ्यः
षष्ठी
प्रेष्ठस्य
प्रेष्ठयोः
प्रेष्ठानाम्
सप्तमी
प्रेष्ठे
प्रेष्ठयोः
प्रेष्ठेषु
 
एक
द्वि
बहु
प्रथमा
प्रेष्ठः
प्रेष्ठौ
प्रेष्ठाः
सम्बोधन
प्रेष्ठ
प्रेष्ठौ
प्रेष्ठाः
द्वितीया
प्रेष्ठम्
प्रेष्ठौ
प्रेष्ठान्
तृतीया
प्रेष्ठेन
प्रेष्ठाभ्याम्
प्रेष्ठैः
चतुर्थी
प्रेष्ठाय
प्रेष्ठाभ्याम्
प्रेष्ठेभ्यः
पञ्चमी
प्रेष्ठात् / प्रेष्ठाद्
प्रेष्ठाभ्याम्
प्रेष्ठेभ्यः
षष्ठी
प्रेष्ठस्य
प्रेष्ठयोः
प्रेष्ठानाम्
सप्तमी
प्रेष्ठे
प्रेष्ठयोः
प्रेष्ठेषु