प्रेषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रेषितः
प्रेषितौ
प्रेषिताः
सम्बोधन
प्रेषित
प्रेषितौ
प्रेषिताः
द्वितीया
प्रेषितम्
प्रेषितौ
प्रेषितान्
तृतीया
प्रेषितेन
प्रेषिताभ्याम्
प्रेषितैः
चतुर्थी
प्रेषिताय
प्रेषिताभ्याम्
प्रेषितेभ्यः
पञ्चमी
प्रेषितात् / प्रेषिताद्
प्रेषिताभ्याम्
प्रेषितेभ्यः
षष्ठी
प्रेषितस्य
प्रेषितयोः
प्रेषितानाम्
सप्तमी
प्रेषिते
प्रेषितयोः
प्रेषितेषु
 
एक
द्वि
बहु
प्रथमा
प्रेषितः
प्रेषितौ
प्रेषिताः
सम्बोधन
प्रेषित
प्रेषितौ
प्रेषिताः
द्वितीया
प्रेषितम्
प्रेषितौ
प्रेषितान्
तृतीया
प्रेषितेन
प्रेषिताभ्याम्
प्रेषितैः
चतुर्थी
प्रेषिताय
प्रेषिताभ्याम्
प्रेषितेभ्यः
पञ्चमी
प्रेषितात् / प्रेषिताद्
प्रेषिताभ्याम्
प्रेषितेभ्यः
षष्ठी
प्रेषितस्य
प्रेषितयोः
प्रेषितानाम्
सप्तमी
प्रेषिते
प्रेषितयोः
प्रेषितेषु


अन्याः