प्रेषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रेषकः
प्रेषकौ
प्रेषकाः
सम्बोधन
प्रेषक
प्रेषकौ
प्रेषकाः
द्वितीया
प्रेषकम्
प्रेषकौ
प्रेषकान्
तृतीया
प्रेषकेण
प्रेषकाभ्याम्
प्रेषकैः
चतुर्थी
प्रेषकाय
प्रेषकाभ्याम्
प्रेषकेभ्यः
पञ्चमी
प्रेषकात् / प्रेषकाद्
प्रेषकाभ्याम्
प्रेषकेभ्यः
षष्ठी
प्रेषकस्य
प्रेषकयोः
प्रेषकाणाम्
सप्तमी
प्रेषके
प्रेषकयोः
प्रेषकेषु
 
एक
द्वि
बहु
प्रथमा
प्रेषकः
प्रेषकौ
प्रेषकाः
सम्बोधन
प्रेषक
प्रेषकौ
प्रेषकाः
द्वितीया
प्रेषकम्
प्रेषकौ
प्रेषकान्
तृतीया
प्रेषकेण
प्रेषकाभ्याम्
प्रेषकैः
चतुर्थी
प्रेषकाय
प्रेषकाभ्याम्
प्रेषकेभ्यः
पञ्चमी
प्रेषकात् / प्रेषकाद्
प्रेषकाभ्याम्
प्रेषकेभ्यः
षष्ठी
प्रेषकस्य
प्रेषकयोः
प्रेषकाणाम्
सप्तमी
प्रेषके
प्रेषकयोः
प्रेषकेषु


अन्याः