प्रुष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रुष्टः
प्रुष्टौ
प्रुष्टाः
सम्बोधन
प्रुष्ट
प्रुष्टौ
प्रुष्टाः
द्वितीया
प्रुष्टम्
प्रुष्टौ
प्रुष्टान्
तृतीया
प्रुष्टेन
प्रुष्टाभ्याम्
प्रुष्टैः
चतुर्थी
प्रुष्टाय
प्रुष्टाभ्याम्
प्रुष्टेभ्यः
पञ्चमी
प्रुष्टात् / प्रुष्टाद्
प्रुष्टाभ्याम्
प्रुष्टेभ्यः
षष्ठी
प्रुष्टस्य
प्रुष्टयोः
प्रुष्टानाम्
सप्तमी
प्रुष्टे
प्रुष्टयोः
प्रुष्टेषु
 
एक
द्वि
बहु
प्रथमा
प्रुष्टः
प्रुष्टौ
प्रुष्टाः
सम्बोधन
प्रुष्ट
प्रुष्टौ
प्रुष्टाः
द्वितीया
प्रुष्टम्
प्रुष्टौ
प्रुष्टान्
तृतीया
प्रुष्टेन
प्रुष्टाभ्याम्
प्रुष्टैः
चतुर्थी
प्रुष्टाय
प्रुष्टाभ्याम्
प्रुष्टेभ्यः
पञ्चमी
प्रुष्टात् / प्रुष्टाद्
प्रुष्टाभ्याम्
प्रुष्टेभ्यः
षष्ठी
प्रुष्टस्य
प्रुष्टयोः
प्रुष्टानाम्
सप्तमी
प्रुष्टे
प्रुष्टयोः
प्रुष्टेषु


अन्याः