प्रुषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रुषितः
प्रुषितौ
प्रुषिताः
सम्बोधन
प्रुषित
प्रुषितौ
प्रुषिताः
द्वितीया
प्रुषितम्
प्रुषितौ
प्रुषितान्
तृतीया
प्रुषितेन
प्रुषिताभ्याम्
प्रुषितैः
चतुर्थी
प्रुषिताय
प्रुषिताभ्याम्
प्रुषितेभ्यः
पञ्चमी
प्रुषितात् / प्रुषिताद्
प्रुषिताभ्याम्
प्रुषितेभ्यः
षष्ठी
प्रुषितस्य
प्रुषितयोः
प्रुषितानाम्
सप्तमी
प्रुषिते
प्रुषितयोः
प्रुषितेषु
 
एक
द्वि
बहु
प्रथमा
प्रुषितः
प्रुषितौ
प्रुषिताः
सम्बोधन
प्रुषित
प्रुषितौ
प्रुषिताः
द्वितीया
प्रुषितम्
प्रुषितौ
प्रुषितान्
तृतीया
प्रुषितेन
प्रुषिताभ्याम्
प्रुषितैः
चतुर्थी
प्रुषिताय
प्रुषिताभ्याम्
प्रुषितेभ्यः
पञ्चमी
प्रुषितात् / प्रुषिताद्
प्रुषिताभ्याम्
प्रुषितेभ्यः
षष्ठी
प्रुषितस्य
प्रुषितयोः
प्रुषितानाम्
सप्तमी
प्रुषिते
प्रुषितयोः
प्रुषितेषु


अन्याः